B 325-30 Gautamajātaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 325/30
Title: Gautamajātaka
Dimensions: 15.8 x 12 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5890
Remarks:


Reel No. B 325-30 Inventory No. 22486

Title Gautamajātaka

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 16.0 x 11.0 cm

Folios 2

Lines per Folio 15–16

Foliation figures in upper left-hand and lower right-margin of the verso, beneth the marginal title: gau. and rāmaḥ

Scribe Rājamanārāme (!)

Date of Copying VS 1885

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 5/5890

Manuscript Features

Stamp Nepal National Library

Excerpts

Beginning

śrīgaṇeśāya namaḥ

kṣubdhaprakṛtipuruṣābhyāṃ yasmāt tasmān mahāpasuḥ (!)  |

tatas tatvā(2)ni (!) jāyaṃte yasmāt taṃ samupāsmahe || 1 ||

divyadṛṣṭi vaśāchāstra (!) kamalayonir vadaṃti (3) hi | 2 | (!)

janmani praṣṇa (!) lagne vā muhurtte vā tathaiva ca ||

prakārān samatāḥ prāhaḥ sarveṣāṃ ma(4)tibhedanaḥ | 3 | (fol. 1v1–4)

End

kendre pi balinaḥ rave kāryatvaṃ na prayachati (!) |

mārake kāryahīno pi kāryasa(7)tvaṃ (!) sa prayachati  (!) || 30 ||

evaṃ bhāveṣu dṛṣṭāni gṛhya saṃkhyakaiḥ | (!)

phalāni prati(8)jāyaṃte mānuṣāṇāṃ (!) phalāptaye || 31 || (fol. 2v6–8)

Colophon

iti gautamajātakaṃ samāptaṃ || (9)saṃvat 1885 miºº. kaºº kaºº khaºº jeṣṭhavadī 14 caṃḍe likhitaṃ vo rāja(10)manā (!) rāmeṇa kāśyāṃ paraśurāmeśvarasaṃnidhau brāhmanārpa(11)ṇaṃ  || || || || || || || || (fol. 2v8–11)

Microfilm Details

Reel No. B 325/30

Date of Filming 20-07-1972

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 10-08-2005

Bibliography